Original

तथा रक्षोधनुर्मुक्ता वज्रानिलमनोजवाः ।हरिं विशन्ति स्म शरा लोकास्तमिव पर्यये ॥ ४ ॥

Segmented

तथा रक्षः-धनुः-मुक्तवन्तः वज्र-अनिल-मनोजवाः हरिम् विशन्ति स्म शरा लोकाः तम् इव पर्यये

Analysis

Word Lemma Parse
तथा तथा pos=i
रक्षः रक्षस् pos=n,comp=y
धनुः धनुस् pos=n,comp=y
मुक्तवन्तः मुच् pos=va,g=m,c=1,n=p,f=part
वज्र वज्र pos=n,comp=y
अनिल अनिल pos=n,comp=y
मनोजवाः मनोजव pos=a,g=m,c=1,n=p
हरिम् हरि pos=n,g=m,c=2,n=s
विशन्ति विश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
शरा शर pos=n,g=m,c=1,n=p
लोकाः लोक pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
इव इव pos=i
पर्यये पर्यय pos=n,g=m,c=7,n=s