Original

तच्छिरो राक्षसेन्द्रस्य चक्रोत्कृत्तं विभीषणम् ।पपात रुधिरोद्गारि पुरा राहुशिरो यथा ॥ ३९ ॥

Segmented

तत् शिरः राक्षस-इन्द्रस्य चक्र-उत्कृत्तम् विभीषणम् पपात रुधिर-उद्गारिन् पुरा राहु-शिरः यथा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
चक्र चक्र pos=n,comp=y
उत्कृत्तम् उत्कृत् pos=va,g=n,c=1,n=s,f=part
विभीषणम् विभीषण pos=a,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
रुधिर रुधिर pos=n,comp=y
उद्गारिन् उद्गारिन् pos=a,g=n,c=1,n=s
पुरा पुरा pos=i
राहु राहु pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
यथा यथा pos=i