Original

तत्सूर्यमण्डलाभासं स्वभासा भासयन्नभः ।कालचक्रनिभं चक्रं मालेः शीर्षमपातयत् ॥ ३८ ॥

Segmented

तत् सूर्य-मण्डली-आभासम् स्व-भासा भासय् नभः काल-चक्र-निभम् चक्रम् मालेः शीर्षम् अपातयत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
आभासम् आभास pos=n,g=n,c=1,n=s
स्व स्व pos=a,comp=y
भासा भास् pos=n,g=n,c=3,n=s
भासय् भासय् pos=va,g=m,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
चक्र चक्र pos=n,comp=y
निभम् निभ pos=a,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
मालेः मालि pos=n,g=m,c=6,n=s
शीर्षम् शीर्ष pos=n,g=n,c=2,n=s
अपातयत् पातय् pos=v,p=3,n=s,l=lan