Original

रक्षसां नदतां नादं श्रुत्वा हरिहयानुजः ।पराङ्मुखोऽप्युत्ससर्ज चक्रं मालिजिघांसया ॥ ३७ ॥

Segmented

रक्षसाम् नदताम् नादम् श्रुत्वा हरि-हय-अनुजः पराङ्मुखो अपि उत्ससर्ज चक्रम् मालिन्-जिघांसया

Analysis

Word Lemma Parse
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
नदताम् नद् pos=va,g=n,c=6,n=p,f=part
नादम् नाद pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
हरि हरि pos=n,comp=y
हय हय pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
पराङ्मुखो पराङ्मुख pos=a,g=m,c=1,n=s
अपि अपि pos=i
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
चक्रम् चक्र pos=n,g=n,c=2,n=s
मालिन् मालिन् pos=n,comp=y
जिघांसया जिघांसा pos=n,g=f,c=3,n=s