Original

पराङ्मुखे कृते देवे मालिना गरुडेन वै ।उदतिष्ठन्महानादो रक्षसामभिनर्दताम् ॥ ३६ ॥

Segmented

पराङ्मुखे कृते देवे मालिना गरुडेन वै उदतिष्ठत् महा-नादः रक्षसाम् अभिनर्दताम्

Analysis

Word Lemma Parse
पराङ्मुखे पराङ्मुख pos=a,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
देवे देव pos=n,g=m,c=7,n=s
मालिना मालिन् pos=n,g=m,c=3,n=s
गरुडेन गरुड pos=n,g=m,c=3,n=s
वै वै pos=i
उदतिष्ठत् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
नादः नाद pos=n,g=m,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
अभिनर्दताम् अभिनर्द् pos=va,g=n,c=6,n=p,f=part