Original

स तया गरुडं संख्ये ईशानमिव चान्तकः ।ललाटदेशेऽभ्यहनद्वज्रेणेन्द्रो यथाचलम् ॥ ३४ ॥

Segmented

स तया गरुडम् संख्ये ईशानम् इव च अन्तकः ललाट-देशे ऽभ्यहनद् वज्रेण इन्द्रः यथा अचलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
गरुडम् गरुड pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ईशानम् ईशान pos=n,g=m,c=2,n=s
इव इव pos=i
pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s
ललाट ललाट pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
ऽभ्यहनद् अभिहन् pos=v,p=3,n=s,l=lun
वज्रेण वज्र pos=n,g=m,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
यथा यथा pos=i
अचलम् अचल pos=n,g=m,c=2,n=s