Original

मालिनं विमुखं कृत्वा मालिमौलिं हरिर्बलात् ।रथं च सध्वजं चापं वाजिनश्च न्यपातयत् ॥ ३२ ॥

Segmented

मालिनम् विमुखम् कृत्वा मालिन्-मौलिम् हरिः बलात् रथम् च स ध्वजम् चापम् वाजिनः च न्यपातयत्

Analysis

Word Lemma Parse
मालिनम् मालिन् pos=n,g=m,c=2,n=s
विमुखम् विमुख pos=a,g=m,c=2,n=s
कृत्वा कृ pos=vi
मालिन् मालिन् pos=a,comp=y
मौलिम् मौलि pos=n,g=m,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
रथम् रथ pos=n,g=m,c=2,n=s
pos=i
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
चापम् चाप pos=n,g=m,c=2,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan