Original

ते मालिदेहमासाद्य वज्रविद्युत्प्रभाः शराः ।पिबन्ति रुधिरं तस्य नागा इव पुरामृतम् ॥ ३१ ॥

Segmented

ते मालिन्-देहम् आसाद्य वज्र-विद्युत्-प्रभाः शराः पिबन्ति रुधिरम् तस्य नागा इव पुरा अमृतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
मालिन् मालिन् pos=n,comp=y
देहम् देह pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वज्र वज्र pos=n,comp=y
विद्युत् विद्युत् pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
पिबन्ति पा pos=v,p=3,n=p,l=lat
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नागा नाग pos=n,g=m,c=1,n=p
इव इव pos=i
पुरा पुरा pos=i
अमृतम् अमृत pos=n,g=n,c=2,n=s