Original

अर्द्यमानः शरैः सोऽथ मालिमुक्तैः सहस्रशः ।चुक्षुभे न रणे विष्णुर्जितेन्द्रिय इवाधिभिः ॥ २९ ॥

Segmented

अर्द्यमानः शरैः सो ऽथ मालिन्-मुक्तैः सहस्रशः चुक्षुभे न रणे विष्णुः जित-इन्द्रियः इव आधि

Analysis

Word Lemma Parse
अर्द्यमानः अर्दय् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
मालिन् मालिन् pos=n,comp=y
मुक्तैः मुच् pos=va,g=m,c=3,n=p,f=part
सहस्रशः सहस्रशस् pos=i
चुक्षुभे क्षुभ् pos=v,p=3,n=s,l=lit
pos=i
रणे रण pos=n,g=m,c=7,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
इव इव pos=i
आधि आधि pos=n,g=m,c=3,n=p