Original

माली चाभ्यद्रवद्युद्धे प्रगृह्य सशरं धनुः ।मालेर्धनुश्च्युता बाणाः कार्तस्वरविभूषिताः ।विविशुर्हरिमासाद्य क्रौञ्चं पत्ररथा इव ॥ २८ ॥

Segmented

माली च अभ्यद्रवत् युद्धे प्रगृह्य स शरम् धनुः मालेः धनुः-च्युताः बाणाः कार्तस्वर-विभूषिताः विविशुः हरिम् आसाद्य क्रौञ्चम् पत्त्र-रथाः इव

Analysis

Word Lemma Parse
माली मालिन् pos=n,g=m,c=1,n=s
pos=i
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
युद्धे युद्ध pos=n,g=n,c=7,n=s
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
मालेः मालि pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,comp=y
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
बाणाः बाण pos=n,g=m,c=1,n=p
कार्तस्वर कार्तस्वर pos=n,comp=y
विभूषिताः विभूषय् pos=va,g=m,c=1,n=p,f=part
विविशुः विश् pos=v,p=3,n=p,l=lit
हरिम् हरि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
क्रौञ्चम् क्रौञ्च pos=n,g=m,c=2,n=s
पत्त्र पत्त्र pos=n,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
इव इव pos=i