Original

तैरश्वैर्भ्राम्यते भ्रान्तैः सुमाली राक्षसेश्वरः ।इन्द्रियाश्वैर्यथा भ्रान्तैर्धृतिहीनो यथा नरः ॥ २७ ॥

Segmented

तैः अश्वैः भ्राम्यते भ्रान्तैः सुमाली राक्षस-ईश्वरः इन्द्रिय-अश्वेभिः यथा भ्रान्तैः धृति-हीनः यथा नरः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
भ्राम्यते भ्रामय् pos=v,p=3,n=s,l=lat
भ्रान्तैः भ्रम् pos=va,g=m,c=3,n=p,f=part
सुमाली सुमालिन् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
इन्द्रिय इन्द्रिय pos=n,comp=y
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
यथा यथा pos=i
भ्रान्तैः भ्रम् pos=va,g=m,c=3,n=p,f=part
धृति धृति pos=n,comp=y
हीनः हा pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
नरः नर pos=n,g=m,c=1,n=s