Original

सुमालेर्नर्दतस्तस्य शिरो ज्वलितकुण्डलम् ।चिच्छेद यन्तुरश्वाश्च भ्रान्तास्तस्य तु रक्षसः ॥ २६ ॥

Segmented

सुमालेः नर्द् तस्य शिरो ज्वलित-कुण्डलम्

Analysis

Word Lemma Parse
सुमालेः सुमालि pos=n,g=m,c=6,n=s
नर्द् नर्द् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s