Original

उत्क्षिप्य हेमाभरणं करं करमिव द्विपः ।ररास राक्षसो हर्षात्सतडित्तोयदो यथा ॥ २५ ॥

Segmented

उत्क्षिप्य हेम-आभरणम् करम् करम् इव द्विपः ररास राक्षसो हर्षात् स तडित् तोयदो यथा

Analysis

Word Lemma Parse
उत्क्षिप्य उत्क्षिप् pos=vi
हेम हेमन् pos=n,comp=y
आभरणम् आभरण pos=n,g=m,c=2,n=s
करम् कर pos=n,g=m,c=2,n=s
करम् कर pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s
ररास रस् pos=v,p=3,n=s,l=lit
राक्षसो राक्षस pos=n,g=m,c=1,n=s
हर्षात् हर्ष pos=n,g=m,c=5,n=s
pos=i
तडित् तडित् pos=n,g=m,c=1,n=s
तोयदो तोयद pos=n,g=m,c=1,n=s
यथा यथा pos=i