Original

नारायणशरग्रस्तं शङ्खनादसुविह्वलम् ।ययौ लङ्कामभिमुखं प्रभग्नं राक्षसं बलम् ॥ २३ ॥

Segmented

नारायण-शर-ग्रसितम् शङ्ख-नाद-सु विह्वलम् ययौ लङ्काम् अभिमुखम् प्रभग्नम् राक्षसम् बलम्

Analysis

Word Lemma Parse
नारायण नारायण pos=n,comp=y
शर शर pos=n,comp=y
ग्रसितम् ग्रस् pos=va,g=n,c=1,n=s,f=part
शङ्ख शङ्ख pos=n,comp=y
नाद नाद pos=n,comp=y
सु सु pos=i
विह्वलम् विह्वल pos=a,g=n,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
अभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=1,n=s,f=part
राक्षसम् राक्षस pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s