Original

राक्षसानां सहस्राणि निहत्य मधुसूदनः ।वारिजं नादयामास तोयदं सुरराडिव ॥ २२ ॥

Segmented

राक्षसानाम् सहस्राणि निहत्य मधुसूदनः वारिजम् नादयामास तोयदम् सुरराड् इव

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
निहत्य निहन् pos=vi
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
वारिजम् वारिज pos=n,g=n,c=2,n=s
नादयामास नादय् pos=v,p=3,n=s,l=lit
तोयदम् तोयद pos=n,g=m,c=2,n=s
सुरराड् सुरराज् pos=n,g=m,c=1,n=s
इव इव pos=i