Original

तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना ।द्रवन्ति द्राविताश्चैव शायिताश्च महीतले ॥ २१ ॥

Segmented

तथा ते राक्षसा युद्धे विष्णुना प्रभविष्णुना द्रवन्ति द्राविताः च एव शायिताः च मही-तले

Analysis

Word Lemma Parse
तथा तथा pos=i
ते तद् pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
विष्णुना विष्णु pos=n,g=m,c=3,n=s
प्रभविष्णुना प्रभविष्णु pos=a,g=m,c=3,n=s
द्रवन्ति द्रु pos=v,p=3,n=p,l=lat
द्राविताः द्रावय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
शायिताः शायय् pos=va,g=m,c=1,n=p,f=part
pos=i
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s