Original

द्वीपिना च यथा श्वानः शुना मार्जारका यथा ।मार्जारेण यथा सर्पाः सर्पेण च यथाखवः ॥ २० ॥

Segmented

द्वीपिना च यथा श्वानः शुना मार्जारका यथा मार्जारेण यथा सर्पाः सर्पेण च यथा आखवः

Analysis

Word Lemma Parse
द्वीपिना द्वीपिन् pos=n,g=m,c=3,n=s
pos=i
यथा यथा pos=i
श्वानः श्वन् pos=n,g=m,c=1,n=p
शुना श्वन् pos=n,g=,c=3,n=s
मार्जारका मार्जारक pos=n,g=m,c=1,n=p
यथा यथा pos=i
मार्जारेण मार्जार pos=n,g=m,c=3,n=s
यथा यथा pos=i
सर्पाः सर्प pos=n,g=m,c=1,n=p
सर्पेण सर्प pos=n,g=m,c=3,n=s
pos=i
यथा यथा pos=i
आखवः आखु pos=n,g=m,c=1,n=p