Original

श्यामावदातस्तैर्विष्णुर्नीलैर्नक्तंचरोत्तमैः ।वृतोऽञ्जनगिरीवासीद्वर्षमाणैः पयोधरैः ॥ २ ॥

Segmented

श्याम-अवदातः तैः विष्णुः नीलैः नक्तंचर-उत्तमैः वृतो अञ्जन-गिरि-इव आसीत् वर्षमाणैः पयोधरैः

Analysis

Word Lemma Parse
श्याम श्याम pos=a,comp=y
अवदातः अवदात pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
नीलैः नील pos=a,g=m,c=3,n=p
नक्तंचर नक्तंचर pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
वृतो वृ pos=va,g=m,c=1,n=s,f=part
अञ्जन अञ्जन pos=n,comp=y
गिरि गिरि pos=n,comp=y
इव इव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वर्षमाणैः वृष् pos=va,g=m,c=3,n=p,f=part
पयोधरैः पयोधर pos=n,g=m,c=3,n=p