Original

शरभेण यथा सिंहाः सिंहेन द्विरदा यथा ।द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा ॥ १९ ॥

Segmented

शरभेण यथा सिंहाः सिंहेन द्विरदा यथा द्विरदेन यथा व्याघ्रा व्याघ्रेण द्वीपिनो यथा

Analysis

Word Lemma Parse
शरभेण शरभ pos=n,g=m,c=3,n=s
यथा यथा pos=i
सिंहाः सिंह pos=n,g=m,c=1,n=p
सिंहेन सिंह pos=n,g=m,c=3,n=s
द्विरदा द्विरद pos=n,g=m,c=1,n=p
यथा यथा pos=i
द्विरदेन द्विरद pos=n,g=m,c=3,n=s
यथा यथा pos=i
व्याघ्रा व्याघ्र pos=n,g=m,c=1,n=p
व्याघ्रेण व्याघ्र pos=n,g=m,c=3,n=s
द्वीपिनो द्वीपिन् pos=n,g=m,c=1,n=p
यथा यथा pos=i