Original

सूर्यादिव करा घोरा ऊर्मयः सागरादिव ।पर्वतादिव नागेन्द्रा वार्योघा इव चाम्बुदात् ॥ १७ ॥

Segmented

सूर्याद् इव करा घोरा ऊर्मयः सागराद् इव पर्वताद् इव नाग-इन्द्राः वारि-ओघाः इव च अम्बुदात्

Analysis

Word Lemma Parse
सूर्याद् सूर्य pos=n,g=m,c=5,n=s
इव इव pos=i
करा कर pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p
सागराद् सागर pos=n,g=m,c=5,n=s
इव इव pos=i
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
इव इव pos=i
नाग नाग pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
वारि वारि pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
इव इव pos=i
pos=i
अम्बुदात् अम्बुद pos=n,g=m,c=5,n=s