Original

शङ्खराजरवश्चापि शार्ङ्गचापरवस्तथा ।राक्षसानां रवांश्चापि ग्रसते वैष्णवो रवः ॥ १६ ॥

Segmented

शङ्ख-राज-रवः च अपि शार्ङ्ग-चाप-रवः तथा राक्षसानाम् रवान् च अपि ग्रसते वैष्णवो रवः

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
राज राजन् pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शार्ङ्ग शार्ङ्ग pos=n,comp=y
चाप चाप pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
तथा तथा pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
रवान् रव pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
ग्रसते ग्रस् pos=v,p=3,n=s,l=lat
वैष्णवो वैष्णव pos=a,g=m,c=1,n=s
रवः रव pos=n,g=m,c=1,n=s