Original

व्रणैर्व्रणकरारीणामधोक्षजशरोद्भवैः ।असृक्क्षरन्ति धाराभिः स्वर्णधारामिवाचलाः ॥ १५ ॥

Segmented

व्रणैः व्रण-कर-अरीणाम् अधोक्षज-शर-उद्भवैः असृक् क्षरन्ति धाराभिः स्वर्ण-धाराम् इव अचलाः

Analysis

Word Lemma Parse
व्रणैः व्रण pos=n,g=n,c=3,n=p
व्रण व्रण pos=n,comp=y
कर कर pos=a,comp=y
अरीणाम् अरि pos=n,g=m,c=6,n=p
अधोक्षज अधोक्षज pos=n,comp=y
शर शर pos=n,comp=y
उद्भवैः उद्भव pos=a,g=m,c=3,n=p
असृक् असृज् pos=n,g=,c=2,n=s
क्षरन्ति क्षर् pos=v,p=3,n=p,l=lat
धाराभिः धारा pos=n,g=f,c=3,n=p
स्वर्ण स्वर्ण pos=n,comp=y
धाराम् धारा pos=n,g=f,c=2,n=s
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p