Original

भिद्यमानाः शरैश्चान्ये नारायणधनुश्च्युतैः ।निपेतू राक्षसा भीमाः शैला वज्रहता इव ॥ १४ ॥

Segmented

भिद्यमानाः शरैः च अन्ये नारायण-धनुः-च्युतैः निपेतू राक्षसा भीमाः शैला वज्र-हताः इव

Analysis

Word Lemma Parse
भिद्यमानाः भिद् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नारायण नारायण pos=n,comp=y
धनुः धनुस् pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
निपेतू निपत् pos=v,p=3,n=p,l=lit
राक्षसा राक्षस pos=n,g=m,c=1,n=p
भीमाः भीम pos=a,g=m,c=1,n=p
शैला शैल pos=n,g=m,c=1,n=p
वज्र वज्र pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i