Original

शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः ।विदार्य तानि रक्षांसि सुपुङ्खा विविशुः क्षितिम् ॥ १३ ॥

Segmented

शार्ङ्ग-चाप-विनिर्मुक्ताः वज्र-तुल्य-आननाः शराः विदार्य तानि रक्षांसि सु पुङ्खाः विविशुः क्षितिम्

Analysis

Word Lemma Parse
शार्ङ्ग शार्ङ्ग pos=n,comp=y
चाप चाप pos=n,comp=y
विनिर्मुक्ताः विनिर्मुच् pos=va,g=m,c=1,n=p,f=part
वज्र वज्र pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
आननाः आनन pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
विदार्य विदारय् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
रक्षांसि रक्षस् pos=n,g=n,c=2,n=p
सु सु pos=i
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
क्षितिम् क्षिति pos=n,g=f,c=2,n=s