Original

न शेकुरश्वाः संस्थातुं विमदाः कुञ्जराभवन् ।स्यन्दनेभ्यश्च्युता योधाः शङ्खरावितदुर्बलाः ॥ १२ ॥

Segmented

न शेकुः अश्वाः संस्थातुम् विमदाः कुञ्जराः अभवन् स्यन्दनेभ्यः च्युताः योधाः शङ्ख-रावित-दुर्बलाः

Analysis

Word Lemma Parse
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
अश्वाः अश्व pos=n,g=m,c=1,n=p
संस्थातुम् संस्था pos=vi
विमदाः विमद pos=a,g=m,c=1,n=p
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
स्यन्दनेभ्यः स्यन्दन pos=n,g=m,c=5,n=p
च्युताः च्यु pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
शङ्ख शङ्ख pos=n,comp=y
रावित रावित pos=n,comp=y
दुर्बलाः दुर्बल pos=a,g=m,c=1,n=p