Original

शङ्खराजरवः सोऽथ त्रासयामास राक्षसान् ।मृगराज इवारण्ये समदानिव कुञ्जरान् ॥ ११ ॥

Segmented

शङ्ख-राज-रवः सो ऽथ त्रासयामास राक्षसान् मृगराज इव अरण्ये समदान् इव कुञ्जरान्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
राज राजन् pos=n,comp=y
रवः रव pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
त्रासयामास त्रासय् pos=v,p=3,n=s,l=lit
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
मृगराज मृगराज pos=n,g=m,c=1,n=s
इव इव pos=i
अरण्ये अरण्य pos=n,g=n,c=7,n=s
समदान् समद pos=a,g=m,c=2,n=p
इव इव pos=i
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p