Original

सोऽम्बुजो हरिणा ध्मातः सर्वप्राणेन शङ्खराट् ।ररास भीमनिह्रादो युगान्ते जलदो यथा ॥ १० ॥

Segmented

सो ऽम्बुजो हरिणा ध्मातः सर्व-प्राणेन शङ्ख-राज् ररास भीम-निह्रादः युग-अन्ते जलदो यथा

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽम्बुजो अम्बुज pos=n,g=m,c=1,n=s
हरिणा हरि pos=n,g=m,c=3,n=s
ध्मातः धम् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
प्राणेन प्राण pos=n,g=m,c=3,n=s
शङ्ख शङ्ख pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
ररास रस् pos=v,p=3,n=s,l=lit
भीम भीम pos=a,comp=y
निह्रादः निह्राद pos=n,g=m,c=1,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i