Original

नारायणगिरिं ते तु गर्जन्तो राक्षसाम्बुदाः ।अवर्षन्निषुवर्षेण वर्षेणाद्रिमिवाम्बुदाः ॥ १ ॥

Segmented

नारायण-गिरिम् ते तु गर्जन्तो राक्षस-अम्बुदाः अवर्षन्न् इषु-वर्षेण वर्षेण अद्रिम् इव अम्बुदाः

Analysis

Word Lemma Parse
नारायण नारायण pos=n,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
गर्जन्तो गर्ज् pos=va,g=m,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p
अवर्षन्न् वृष् pos=v,p=3,n=p,l=lan
इषु इषु pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
वर्षेण वर्ष pos=n,g=m,c=3,n=s
अद्रिम् अद्रि pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p