Original

भ्रातरं सुरथं राज्ये अभिषिच्य नराधिपम् ।इदं सरः समासाद्य तपस्तप्तं मया चिरम् ॥ ९ ॥

Segmented

भ्रातरम् सुरथम् राज्ये अभिषिच्य नराधिपम् इदम् सरः समासाद्य तपः तप्तम् मया चिरम्

Analysis

Word Lemma Parse
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
सुरथम् सुरथ pos=n,g=m,c=2,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
अभिषिच्य अभिषिच् pos=vi
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
चिरम् चिरम् pos=i