Original

सोऽहं वनमिदं दुर्गं मृगपक्षिविवर्जितम् ।तपश्चर्तुं प्रविष्टोऽस्मि समीपे सरसः शुभे ॥ ८ ॥

Segmented

सो ऽहम् वनम् इदम् दुर्गम् मृग-पक्षि-विवर्जितम् तपः चरसे प्रविष्टो ऽस्मि समीपे सरसः शुभे

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
दुर्गम् दुर्ग pos=a,g=n,c=2,n=s
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
विवर्जितम् विवर्जय् pos=va,g=n,c=2,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
चरसे चर् pos=vi
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
समीपे समीप pos=n,g=n,c=7,n=s
सरसः सरस् pos=n,g=n,c=6,n=s
शुभे शुभ pos=a,g=n,c=7,n=s