Original

सोऽहं निमित्ते कस्मिंश्चिद्विज्ञातायुर्द्विजोत्तम ।कालधर्मं हृदि न्यस्य ततो वनमुपागमम् ॥ ७ ॥

Segmented

सो ऽहम् निमित्ते कस्मिंश्चिद् विज्ञात-आयुः द्विजोत्तम कालधर्मम् हृदि न्यस्य ततो वनम् उपागमम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
कस्मिंश्चिद् कश्चित् pos=n,g=n,c=7,n=s
विज्ञात विज्ञा pos=va,comp=y,f=part
आयुः आयुस् pos=n,g=m,c=1,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
कालधर्मम् कालधर्म pos=n,g=m,c=2,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
न्यस्य न्यस् pos=vi
ततो ततस् pos=i
वनम् वन pos=n,g=n,c=2,n=s
उपागमम् उपागम् pos=v,p=1,n=s,l=lun