Original

एवं वर्षसहस्राणि समतीतानि सुव्रत ।राज्यं कारयतो ब्रह्मन्प्रजा धर्मेण रक्षतः ॥ ६ ॥

Segmented

एवम् वर्ष-सहस्राणि समतीतानि सुव्रत राज्यम् कारयतो ब्रह्मन् प्रजा धर्मेण रक्षतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
समतीतानि समती pos=va,g=n,c=1,n=p,f=part
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
कारयतो कारय् pos=va,g=m,c=6,n=s,f=part
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
रक्षतः रक्ष् pos=va,g=m,c=6,n=s,f=part