Original

ततः पितरि स्वर्याते पौरा मामभ्यषेचयन् ।तत्राहं कृतवान्राज्यं धर्मेण सुसमाहितः ॥ ५ ॥

Segmented

ततः पितरि स्वर्याते पौरा माम् अभ्यषेचयन् तत्र अहम् कृतवान् राज्यम् धर्मेण सु समाहितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितरि पितृ pos=n,g=m,c=7,n=s
स्वर्याते स्वर्यात pos=a,g=m,c=7,n=s
पौरा पौर pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
अभ्यषेचयन् अभिषेचय् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
राज्यम् राज्य pos=n,g=n,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s