Original

तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत ।अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत् ॥ ४ ॥

Segmented

तस्य पुत्र-द्वयम् ब्रह्मन् द्वाभ्याम् स्त्रीभ्याम् अजायत अहम् श्वेत इति ख्यातो यवीयान् सुरथो ऽभवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
द्वाभ्याम् द्वि pos=n,g=f,c=3,n=d
स्त्रीभ्याम् स्त्री pos=n,g=f,c=3,n=d
अजायत जन् pos=v,p=3,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
श्वेत श्वेत pos=n,g=m,c=1,n=s
इति इति pos=i
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
यवीयान् यवीयस् pos=a,g=m,c=1,n=s
सुरथो सुरथ pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan