Original

पुरा वैदर्भको राजा पिता मम महायशाः ।सुदेव इति विख्यातस्त्रिषु लोकेषु वीर्यवान् ॥ ३ ॥

Segmented

पुरा वैदर्भको राजा पिता मम महा-यशाः सुदेव इति विख्यातः त्रिषु लोकेषु वीर्यवान्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
वैदर्भको वैदर्भक pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
सुदेव सुदेव pos=n,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s