Original

तेनेदं शक्रतुल्येन दिव्यमाभरणं मम ।तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतदर्शनम् ॥ २७ ॥

Segmented

तेन इदम् शक्र-तुल्येन दिव्यम् आभरणम् मम तस्मिन् निमित्ते काकुत्स्थ दत्तम् अद्भुत-दर्शनम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
शक्र शक्र pos=n,comp=y
तुल्येन तुल्य pos=a,g=m,c=3,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
आभरणम् आभरण pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
निमित्ते निमित्त pos=n,g=n,c=7,n=s
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
अद्भुत अद्भुत pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s