Original

तस्य मे कृच्छ्रभूतस्य कृच्छ्रादस्माद्विमोक्षय ।अन्येषामगतिर्ह्यत्र कुम्भयोनिमृते द्विजम् ॥ २२ ॥

Segmented

तस्य मे कृच्छ्र-भूतस्य कृच्छ्राद् अस्माद् विमोक्षय अन्येषाम् अगतिः हि अत्र कुम्भयोनिम् ऋते द्विजम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
कृच्छ्र कृच्छ्र pos=a,comp=y
भूतस्य भू pos=va,g=m,c=6,n=s,f=part
कृच्छ्राद् कृच्छ्र pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
विमोक्षय विमोक्षय् pos=v,p=2,n=s,l=lot
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
अगतिः अगति pos=n,g=f,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
कुम्भयोनिम् कुम्भयोनि pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
द्विजम् द्विज pos=n,g=m,c=2,n=s