Original

बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया ।क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ॥ २१ ॥

Segmented

बहून् वर्ष-गणान् ब्रह्मन् भुज्यमानम् इदम् मया क्षयम् न अभ्येति ब्रह्मर्षे तृप्तिः च अपि मे उत्तमा

Analysis

Word Lemma Parse
बहून् बहु pos=a,g=m,c=2,n=p
वर्ष वर्ष pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
भुज्यमानम् भुज् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
pos=i
अभ्येति अभी pos=v,p=3,n=s,l=lat
ब्रह्मर्षे ब्रह्मर्षि pos=n,g=m,c=8,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
उत्तमा उत्तम pos=a,g=f,c=1,n=s