Original

सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् ।आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ॥ २० ॥

Segmented

सो ऽहम् भगवतः श्रुत्वा देवदेवस्य निश्चयम् आहारम् गर्हितम् कुर्मि स्व-शरीरम् द्विजोत्तम

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भगवतः भगवन्त् pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
देवदेवस्य देवदेव pos=n,g=m,c=6,n=s
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
आहारम् आहार pos=n,g=m,c=2,n=s
गर्हितम् गर्ह् pos=va,g=m,c=2,n=s,f=part
कुर्मि कृ pos=v,p=1,n=s,l=lat
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s