Original

शृणु ब्रह्मन्यथावृत्तं ममैतत्सुखदुःखयोः ।दुरतिक्रमणीयं हि यथा पृच्छसि मां द्विज ॥ २ ॥

Segmented

शृणु ब्रह्मन् यथावृत्तम् मे एतत् सुख-दुःखयोः दुरतिक्रमणीयम् हि यथा पृच्छसि माम् द्विज

Analysis

Word Lemma Parse
शृणु श्रु pos=v,p=2,n=s,l=lot
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
सुख सुख pos=n,comp=y
दुःखयोः दुःख pos=n,g=n,c=6,n=d
दुरतिक्रमणीयम् दुरतिक्रमणीय pos=a,g=m,c=2,n=s
हि हि pos=i
यथा यथा pos=i
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s