Original

स हि तारयितुं सौम्य शक्तः सुरगणानपि ।किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ॥ १९ ॥

Segmented

स हि तारयितुम् सौम्य शक्तः सुर-गणान् अपि किम् पुनः त्वा महा-बाहो क्षुध्-पिपासा-वशम् गतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तारयितुम् तारय् pos=vi
सौम्य सौम्य pos=a,g=m,c=8,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
सुर सुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अपि अपि pos=i
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part