Original

स त्वं सुपुष्टमाहारैः स्वशरीरमनुत्तमम् ।भक्षयस्वामृतरसं सा ते तृप्तिर्भविष्यति ॥ १७ ॥

Segmented

स त्वम् सु पुष्टम् आहारैः स्व-शरीरम् अनुत्तमम् भक्षयस्व अमृत-रसम् सा ते तृप्तिः भविष्यति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सु सु pos=i
पुष्टम् पुष् pos=va,g=n,c=2,n=s,f=part
आहारैः आहार pos=n,g=m,c=3,n=p
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
भक्षयस्व भक्षय् pos=v,p=2,n=s,l=lot
अमृत अमृत pos=n,comp=y
रसम् रस pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt