Original

दत्तं न तेऽस्ति सूक्ष्मोऽपि वने सत्त्वनिषेविते ।तेन स्वर्गगतो वत्स बाध्यसे क्षुत्पिपासया ॥ १६ ॥

Segmented

दत्तम् न ते ऽस्ति सूक्ष्मो ऽपि वने सत्त्व-निषेविते तेन स्वर्ग-गतः वत्स बाध्यसे क्षुध्-पिपासया

Analysis

Word Lemma Parse
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वने वन pos=n,g=n,c=7,n=s
सत्त्व सत्त्व pos=n,comp=y
निषेविते निषेव् pos=va,g=n,c=7,n=s,f=part
तेन तेन pos=i
स्वर्ग स्वर्ग pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
वत्स वत्स pos=n,g=m,c=8,n=s
बाध्यसे बाध् pos=v,p=2,n=s,l=lat
क्षुध् क्षुध् pos=n,comp=y
पिपासया पिपासा pos=n,g=f,c=3,n=s