Original

स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम् ।अनुप्तं रोहते श्वेत न कदाचिन्महामते ॥ १५ ॥

Segmented

स्व-शरीरम् त्वया पुष्टम् कुर्वता तप उत्तमम् अनुप्तम् रोहते श्वेत न कदाचिद् महामते

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
शरीरम् शरीर pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
पुष्टम् पुष् pos=va,g=n,c=1,n=s,f=part
कुर्वता कृ pos=va,g=m,c=3,n=s,f=part
तप तपस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अनुप्तम् अनुप्त pos=a,g=n,c=1,n=s
रोहते रुह् pos=v,p=3,n=s,l=lat
श्वेत श्वेत pos=n,g=m,c=8,n=s
pos=i
कदाचिद् कदाचिद् pos=i
महामते महामति pos=a,g=m,c=8,n=s