Original

पितामहस्तु मामाह तवाहारः सुदेवज ।स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः ॥ १४ ॥

Segmented

पितामहः तु माम् आह ते आहारः सुदेव-ज स्वादूनि स्वानि मांसानि तानि भक्षय नित्यशः

Analysis

Word Lemma Parse
पितामहः पितामह pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
आहारः आहार pos=n,g=m,c=1,n=s
सुदेव सुदेव pos=n,comp=y
pos=a,g=m,c=8,n=s
स्वादूनि स्वादु pos=a,g=n,c=2,n=p
स्वानि स्व pos=a,g=n,c=2,n=p
मांसानि मांस pos=n,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
भक्षय भक्षय् pos=v,p=2,n=s,l=lot
नित्यशः नित्यशस् pos=i