Original

कस्येयं कर्मणः प्राप्तिः क्षुत्पिपासावशोऽस्मि यत् ।आहारः कश्च मे देव तन्मे ब्रूहि पितामह ॥ १३ ॥

Segmented

कस्य इयम् कर्मणः प्राप्तिः क्षुध्-पिपासा-वशः ऽस्मि यत् आहारः कः च मे देव तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
कस्य pos=n,g=n,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
वशः वश pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यत् यत् pos=i
आहारः आहार pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s