Original

गत्वा त्रिभुवणश्रेष्ठं पितामहमुवाच ह ।भगवन्ब्रह्मलोकोऽयं क्षुत्पिपासाविवर्जितः ॥ १२ ॥

Segmented

गत्वा त्रिभुवन-श्रेष्ठम् पितामहम् उवाच ह भगवन् ब्रह्म-लोकः ऽयम् क्षुध्-पिपासा-विवर्जितः

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
त्रिभुवन त्रिभुवन pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पितामहम् पितामह pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकः लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part