Original

ततो मां स्वर्गसंस्थं वै क्षुत्पिपासे द्विजोत्तम ।बाधेते परमोदार ततोऽहं व्यथितेन्द्रियः ॥ ११ ॥

Segmented

ततो माम् स्वर्ग-संस्थम् वै क्षुध्-पिपासे द्विजोत्तम बाधेते परम-उदारैः ततो ऽहम् व्यथ्-इन्द्रियः

Analysis

Word Lemma Parse
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
स्वर्ग स्वर्ग pos=n,comp=y
संस्थम् संस्थ pos=a,g=m,c=2,n=s
वै वै pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासे पिपासा pos=n,g=f,c=1,n=d
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
बाधेते बाध् pos=v,p=3,n=d,l=lat
परम परम pos=a,comp=y
उदारैः उदार pos=a,g=m,c=8,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s