Original

सोऽहं वर्षसहस्राणि तपस्त्रीणि महामुने ।तप्त्वा सुदुष्करं प्राप्तो ब्रह्मलोकमनुत्तमम् ॥ १० ॥

Segmented

सो ऽहम् वर्ष-सहस्राणि तपः त्रीणि महा-मुने तप्त्वा सु दुष्करम् प्राप्तो ब्रह्म-लोकम् अनुत्तमम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
वर्ष वर्ष pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तपः तपस् pos=n,g=n,c=2,n=s
त्रीणि त्रि pos=n,g=n,c=2,n=p
महा महत् pos=a,comp=y
मुने मुनि pos=n,g=m,c=8,n=s
तप्त्वा तप् pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s