Original

तमर्थं चिन्तयानोऽहं मुहूर्तं तत्र राघव ।विष्ठितोऽस्मि सरस्तीरे किं न्विदं स्यादिति प्रभो ॥ ९ ॥

Segmented

तम् अर्थम् चिन्तयानो ऽहम् मुहूर्तम् तत्र राघव विष्ठितो ऽस्मि सरः-तीरे किम् नु इदम् स्याद् इति प्रभो

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
चिन्तयानो चिन्तय् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
राघव राघव pos=n,g=m,c=8,n=s
विष्ठितो विष्ठा pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
सरः सरस् pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s